Declension table of marutvatī

Deva

FeminineSingularDualPlural
Nominativemarutvatī marutvatyau marutvatyaḥ
Vocativemarutvati marutvatyau marutvatyaḥ
Accusativemarutvatīm marutvatyau marutvatīḥ
Instrumentalmarutvatyā marutvatībhyām marutvatībhiḥ
Dativemarutvatyai marutvatībhyām marutvatībhyaḥ
Ablativemarutvatyāḥ marutvatībhyām marutvatībhyaḥ
Genitivemarutvatyāḥ marutvatyoḥ marutvatīnām
Locativemarutvatyām marutvatyoḥ marutvatīṣu

Compound marutvati - marutvatī -

Adverb -marutvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria