Declension table of marutta

Deva

MasculineSingularDualPlural
Nominativemaruttaḥ maruttau maruttāḥ
Vocativemarutta maruttau maruttāḥ
Accusativemaruttam maruttau maruttān
Instrumentalmaruttena maruttābhyām maruttaiḥ
Dativemaruttāya maruttābhyām maruttebhyaḥ
Ablativemaruttāt maruttābhyām maruttebhyaḥ
Genitivemaruttasya maruttayoḥ maruttānām
Locativemarutte maruttayoḥ marutteṣu

Compound marutta -

Adverb -maruttam -maruttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria