Declension table of ?marutsahāya

Deva

MasculineSingularDualPlural
Nominativemarutsahāyaḥ marutsahāyau marutsahāyāḥ
Vocativemarutsahāya marutsahāyau marutsahāyāḥ
Accusativemarutsahāyam marutsahāyau marutsahāyān
Instrumentalmarutsahāyena marutsahāyābhyām marutsahāyaiḥ marutsahāyebhiḥ
Dativemarutsahāyāya marutsahāyābhyām marutsahāyebhyaḥ
Ablativemarutsahāyāt marutsahāyābhyām marutsahāyebhyaḥ
Genitivemarutsahāyasya marutsahāyayoḥ marutsahāyānām
Locativemarutsahāye marutsahāyayoḥ marutsahāyeṣu

Compound marutsahāya -

Adverb -marutsahāyam -marutsahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria