सुबन्तावली ?मरुस्थल

Roma

नपुंसकम्एकद्विबहु
प्रथमामरुस्थलम् मरुस्थले मरुस्थलानि
सम्बोधनम्मरुस्थल मरुस्थले मरुस्थलानि
द्वितीयामरुस्थलम् मरुस्थले मरुस्थलानि
तृतीयामरुस्थलेन मरुस्थलाभ्याम् मरुस्थलैः
चतुर्थीमरुस्थलाय मरुस्थलाभ्याम् मरुस्थलेभ्यः
पञ्चमीमरुस्थलात् मरुस्थलाभ्याम् मरुस्थलेभ्यः
षष्ठीमरुस्थलस्य मरुस्थलयोः मरुस्थलानाम्
सप्तमीमरुस्थले मरुस्थलयोः मरुस्थलेषु

समास मरुस्थल

अव्यय ॰मरुस्थलम् ॰मरुस्थलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria