सुबन्तावली ?मरुकच्छनिवासिन्

Roma

पुमान्एकद्विबहु
प्रथमामरुकच्छनिवासी मरुकच्छनिवासिनौ मरुकच्छनिवासिनः
सम्बोधनम्मरुकच्छनिवासिन् मरुकच्छनिवासिनौ मरुकच्छनिवासिनः
द्वितीयामरुकच्छनिवासिनम् मरुकच्छनिवासिनौ मरुकच्छनिवासिनः
तृतीयामरुकच्छनिवासिना मरुकच्छनिवासिभ्याम् मरुकच्छनिवासिभिः
चतुर्थीमरुकच्छनिवासिने मरुकच्छनिवासिभ्याम् मरुकच्छनिवासिभ्यः
पञ्चमीमरुकच्छनिवासिनः मरुकच्छनिवासिभ्याम् मरुकच्छनिवासिभ्यः
षष्ठीमरुकच्छनिवासिनः मरुकच्छनिवासिनोः मरुकच्छनिवासिनाम्
सप्तमीमरुकच्छनिवासिनि मरुकच्छनिवासिनोः मरुकच्छनिवासिषु

समास मरुकच्छनिवासि

अव्यय ॰मरुकच्छनिवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria