Declension table of marukānta

Deva

MasculineSingularDualPlural
Nominativemarukāntaḥ marukāntau marukāntāḥ
Vocativemarukānta marukāntau marukāntāḥ
Accusativemarukāntam marukāntau marukāntān
Instrumentalmarukāntena marukāntābhyām marukāntaiḥ
Dativemarukāntāya marukāntābhyām marukāntebhyaḥ
Ablativemarukāntāt marukāntābhyām marukāntebhyaḥ
Genitivemarukāntasya marukāntayoḥ marukāntānām
Locativemarukānte marukāntayoḥ marukānteṣu

Compound marukānta -

Adverb -marukāntam -marukāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria