Declension table of ?marudvāha

Deva

MasculineSingularDualPlural
Nominativemarudvāhaḥ marudvāhau marudvāhāḥ
Vocativemarudvāha marudvāhau marudvāhāḥ
Accusativemarudvāham marudvāhau marudvāhān
Instrumentalmarudvāhena marudvāhābhyām marudvāhaiḥ marudvāhebhiḥ
Dativemarudvāhāya marudvāhābhyām marudvāhebhyaḥ
Ablativemarudvāhāt marudvāhābhyām marudvāhebhyaḥ
Genitivemarudvāhasya marudvāhayoḥ marudvāhānām
Locativemarudvāhe marudvāhayoḥ marudvāheṣu

Compound marudvāha -

Adverb -marudvāham -marudvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria