Declension table of ?marudvṛdha

Deva

MasculineSingularDualPlural
Nominativemarudvṛdhaḥ marudvṛdhau marudvṛdhāḥ
Vocativemarudvṛdha marudvṛdhau marudvṛdhāḥ
Accusativemarudvṛdham marudvṛdhau marudvṛdhān
Instrumentalmarudvṛdhena marudvṛdhābhyām marudvṛdhaiḥ marudvṛdhebhiḥ
Dativemarudvṛdhāya marudvṛdhābhyām marudvṛdhebhyaḥ
Ablativemarudvṛdhāt marudvṛdhābhyām marudvṛdhebhyaḥ
Genitivemarudvṛdhasya marudvṛdhayoḥ marudvṛdhānām
Locativemarudvṛdhe marudvṛdhayoḥ marudvṛdheṣu

Compound marudvṛdha -

Adverb -marudvṛdham -marudvṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria