Declension table of ?marudeva

Deva

MasculineSingularDualPlural
Nominativemarudevaḥ marudevau marudevāḥ
Vocativemarudeva marudevau marudevāḥ
Accusativemarudevam marudevau marudevān
Instrumentalmarudevena marudevābhyām marudevaiḥ marudevebhiḥ
Dativemarudevāya marudevābhyām marudevebhyaḥ
Ablativemarudevāt marudevābhyām marudevebhyaḥ
Genitivemarudevasya marudevayoḥ marudevānām
Locativemarudeve marudevayoḥ marudeveṣu

Compound marudeva -

Adverb -marudevam -marudevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria