Declension table of ?marucīpaṭṭana

Deva

NeuterSingularDualPlural
Nominativemarucīpaṭṭanam marucīpaṭṭane marucīpaṭṭanāni
Vocativemarucīpaṭṭana marucīpaṭṭane marucīpaṭṭanāni
Accusativemarucīpaṭṭanam marucīpaṭṭane marucīpaṭṭanāni
Instrumentalmarucīpaṭṭanena marucīpaṭṭanābhyām marucīpaṭṭanaiḥ
Dativemarucīpaṭṭanāya marucīpaṭṭanābhyām marucīpaṭṭanebhyaḥ
Ablativemarucīpaṭṭanāt marucīpaṭṭanābhyām marucīpaṭṭanebhyaḥ
Genitivemarucīpaṭṭanasya marucīpaṭṭanayoḥ marucīpaṭṭanānām
Locativemarucīpaṭṭane marucīpaṭṭanayoḥ marucīpaṭṭaneṣu

Compound marucīpaṭṭana -

Adverb -marucīpaṭṭanam -marucīpaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria