Declension table of marubhūti

Deva

MasculineSingularDualPlural
Nominativemarubhūtiḥ marubhūtī marubhūtayaḥ
Vocativemarubhūte marubhūtī marubhūtayaḥ
Accusativemarubhūtim marubhūtī marubhūtīn
Instrumentalmarubhūtinā marubhūtibhyām marubhūtibhiḥ
Dativemarubhūtaye marubhūtibhyām marubhūtibhyaḥ
Ablativemarubhūteḥ marubhūtibhyām marubhūtibhyaḥ
Genitivemarubhūteḥ marubhūtyoḥ marubhūtīnām
Locativemarubhūtau marubhūtyoḥ marubhūtiṣu

Compound marubhūti -

Adverb -marubhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria