Declension table of ?marubhū

Deva

FeminineSingularDualPlural
Nominativemarubhūḥ marubhuvau marubhuvaḥ
Vocativemarubhūḥ marubhu marubhuvau marubhuvaḥ
Accusativemarubhuvam marubhuvau marubhuvaḥ
Instrumentalmarubhuvā marubhūbhyām marubhūbhiḥ
Dativemarubhuvai marubhuve marubhūbhyām marubhūbhyaḥ
Ablativemarubhuvāḥ marubhuvaḥ marubhūbhyām marubhūbhyaḥ
Genitivemarubhuvāḥ marubhuvaḥ marubhuvoḥ marubhūṇām marubhuvām
Locativemarubhuvi marubhuvām marubhuvoḥ marubhūṣu

Compound marubhū -

Adverb -marubhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria