Declension table of ?maruṇḍa

Deva

MasculineSingularDualPlural
Nominativemaruṇḍaḥ maruṇḍau maruṇḍāḥ
Vocativemaruṇḍa maruṇḍau maruṇḍāḥ
Accusativemaruṇḍam maruṇḍau maruṇḍān
Instrumentalmaruṇḍena maruṇḍābhyām maruṇḍaiḥ maruṇḍebhiḥ
Dativemaruṇḍāya maruṇḍābhyām maruṇḍebhyaḥ
Ablativemaruṇḍāt maruṇḍābhyām maruṇḍebhyaḥ
Genitivemaruṇḍasya maruṇḍayoḥ maruṇḍānām
Locativemaruṇḍe maruṇḍayoḥ maruṇḍeṣu

Compound maruṇḍa -

Adverb -maruṇḍam -maruṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria