सुबन्तावली ?मर्त्यनिवासिन्

Roma

पुमान्एकद्विबहु
प्रथमामर्त्यनिवासी मर्त्यनिवासिनौ मर्त्यनिवासिनः
सम्बोधनम्मर्त्यनिवासिन् मर्त्यनिवासिनौ मर्त्यनिवासिनः
द्वितीयामर्त्यनिवासिनम् मर्त्यनिवासिनौ मर्त्यनिवासिनः
तृतीयामर्त्यनिवासिना मर्त्यनिवासिभ्याम् मर्त्यनिवासिभिः
चतुर्थीमर्त्यनिवासिने मर्त्यनिवासिभ्याम् मर्त्यनिवासिभ्यः
पञ्चमीमर्त्यनिवासिनः मर्त्यनिवासिभ्याम् मर्त्यनिवासिभ्यः
षष्ठीमर्त्यनिवासिनः मर्त्यनिवासिनोः मर्त्यनिवासिनाम्
सप्तमीमर्त्यनिवासिनि मर्त्यनिवासिनोः मर्त्यनिवासिषु

समास मर्त्यनिवासि

अव्यय ॰मर्त्यनिवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria