Declension table of ?martyamaṇḍala

Deva

NeuterSingularDualPlural
Nominativemartyamaṇḍalam martyamaṇḍale martyamaṇḍalāni
Vocativemartyamaṇḍala martyamaṇḍale martyamaṇḍalāni
Accusativemartyamaṇḍalam martyamaṇḍale martyamaṇḍalāni
Instrumentalmartyamaṇḍalena martyamaṇḍalābhyām martyamaṇḍalaiḥ
Dativemartyamaṇḍalāya martyamaṇḍalābhyām martyamaṇḍalebhyaḥ
Ablativemartyamaṇḍalāt martyamaṇḍalābhyām martyamaṇḍalebhyaḥ
Genitivemartyamaṇḍalasya martyamaṇḍalayoḥ martyamaṇḍalānām
Locativemartyamaṇḍale martyamaṇḍalayoḥ martyamaṇḍaleṣu

Compound martyamaṇḍala -

Adverb -martyamaṇḍalam -martyamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria