Declension table of ?martyadharmiṇī

Deva

FeminineSingularDualPlural
Nominativemartyadharmiṇī martyadharmiṇyau martyadharmiṇyaḥ
Vocativemartyadharmiṇi martyadharmiṇyau martyadharmiṇyaḥ
Accusativemartyadharmiṇīm martyadharmiṇyau martyadharmiṇīḥ
Instrumentalmartyadharmiṇyā martyadharmiṇībhyām martyadharmiṇībhiḥ
Dativemartyadharmiṇyai martyadharmiṇībhyām martyadharmiṇībhyaḥ
Ablativemartyadharmiṇyāḥ martyadharmiṇībhyām martyadharmiṇībhyaḥ
Genitivemartyadharmiṇyāḥ martyadharmiṇyoḥ martyadharmiṇīnām
Locativemartyadharmiṇyām martyadharmiṇyoḥ martyadharmiṇīṣu

Compound martyadharmiṇi - martyadharmiṇī -

Adverb -martyadharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria