Declension table of ?martyabhuvana

Deva

NeuterSingularDualPlural
Nominativemartyabhuvanam martyabhuvane martyabhuvanāni
Vocativemartyabhuvana martyabhuvane martyabhuvanāni
Accusativemartyabhuvanam martyabhuvane martyabhuvanāni
Instrumentalmartyabhuvanena martyabhuvanābhyām martyabhuvanaiḥ
Dativemartyabhuvanāya martyabhuvanābhyām martyabhuvanebhyaḥ
Ablativemartyabhuvanāt martyabhuvanābhyām martyabhuvanebhyaḥ
Genitivemartyabhuvanasya martyabhuvanayoḥ martyabhuvanānām
Locativemartyabhuvane martyabhuvanayoḥ martyabhuvaneṣu

Compound martyabhuvana -

Adverb -martyabhuvanam -martyabhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria