Declension table of marmasthala

Deva

NeuterSingularDualPlural
Nominativemarmasthalam marmasthale marmasthalāni
Vocativemarmasthala marmasthale marmasthalāni
Accusativemarmasthalam marmasthale marmasthalāni
Instrumentalmarmasthalena marmasthalābhyām marmasthalaiḥ
Dativemarmasthalāya marmasthalābhyām marmasthalebhyaḥ
Ablativemarmasthalāt marmasthalābhyām marmasthalebhyaḥ
Genitivemarmasthalasya marmasthalayoḥ marmasthalānām
Locativemarmasthale marmasthalayoḥ marmasthaleṣu

Compound marmasthala -

Adverb -marmasthalam -marmasthalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria