सुबन्तावली ?मर्मरपत्त्रमोक्ष

Roma

पुमान्एकद्विबहु
प्रथमामर्मरपत्त्रमोक्षः मर्मरपत्त्रमोक्षौ मर्मरपत्त्रमोक्षाः
सम्बोधनम्मर्मरपत्त्रमोक्ष मर्मरपत्त्रमोक्षौ मर्मरपत्त्रमोक्षाः
द्वितीयामर्मरपत्त्रमोक्षम् मर्मरपत्त्रमोक्षौ मर्मरपत्त्रमोक्षान्
तृतीयामर्मरपत्त्रमोक्षेण मर्मरपत्त्रमोक्षाभ्याम् मर्मरपत्त्रमोक्षैः मर्मरपत्त्रमोक्षेभिः
चतुर्थीमर्मरपत्त्रमोक्षाय मर्मरपत्त्रमोक्षाभ्याम् मर्मरपत्त्रमोक्षेभ्यः
पञ्चमीमर्मरपत्त्रमोक्षात् मर्मरपत्त्रमोक्षाभ्याम् मर्मरपत्त्रमोक्षेभ्यः
षष्ठीमर्मरपत्त्रमोक्षस्य मर्मरपत्त्रमोक्षयोः मर्मरपत्त्रमोक्षाणाम्
सप्तमीमर्मरपत्त्रमोक्षे मर्मरपत्त्रमोक्षयोः मर्मरपत्त्रमोक्षेषु

समास मर्मरपत्त्रमोक्ष

अव्यय ॰मर्मरपत्त्रमोक्षम् ॰मर्मरपत्त्रमोक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria