Declension table of ?marmṛjyamānā

Deva

FeminineSingularDualPlural
Nominativemarmṛjyamānā marmṛjyamāne marmṛjyamānāḥ
Vocativemarmṛjyamāne marmṛjyamāne marmṛjyamānāḥ
Accusativemarmṛjyamānām marmṛjyamāne marmṛjyamānāḥ
Instrumentalmarmṛjyamānayā marmṛjyamānābhyām marmṛjyamānābhiḥ
Dativemarmṛjyamānāyai marmṛjyamānābhyām marmṛjyamānābhyaḥ
Ablativemarmṛjyamānāyāḥ marmṛjyamānābhyām marmṛjyamānābhyaḥ
Genitivemarmṛjyamānāyāḥ marmṛjyamānayoḥ marmṛjyamānānām
Locativemarmṛjyamānāyām marmṛjyamānayoḥ marmṛjyamānāsu

Adverb -marmṛjyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria