Declension table of ?marmṛjyamāna

Deva

NeuterSingularDualPlural
Nominativemarmṛjyamānam marmṛjyamāne marmṛjyamānāni
Vocativemarmṛjyamāna marmṛjyamāne marmṛjyamānāni
Accusativemarmṛjyamānam marmṛjyamāne marmṛjyamānāni
Instrumentalmarmṛjyamānena marmṛjyamānābhyām marmṛjyamānaiḥ
Dativemarmṛjyamānāya marmṛjyamānābhyām marmṛjyamānebhyaḥ
Ablativemarmṛjyamānāt marmṛjyamānābhyām marmṛjyamānebhyaḥ
Genitivemarmṛjyamānasya marmṛjyamānayoḥ marmṛjyamānānām
Locativemarmṛjyamāne marmṛjyamānayoḥ marmṛjyamāneṣu

Compound marmṛjyamāna -

Adverb -marmṛjyamānam -marmṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria