Declension table of ?markaṭībhūtā

Deva

FeminineSingularDualPlural
Nominativemarkaṭībhūtā markaṭībhūte markaṭībhūtāḥ
Vocativemarkaṭībhūte markaṭībhūte markaṭībhūtāḥ
Accusativemarkaṭībhūtām markaṭībhūte markaṭībhūtāḥ
Instrumentalmarkaṭībhūtayā markaṭībhūtābhyām markaṭībhūtābhiḥ
Dativemarkaṭībhūtāyai markaṭībhūtābhyām markaṭībhūtābhyaḥ
Ablativemarkaṭībhūtāyāḥ markaṭībhūtābhyām markaṭībhūtābhyaḥ
Genitivemarkaṭībhūtāyāḥ markaṭībhūtayoḥ markaṭībhūtānām
Locativemarkaṭībhūtāyām markaṭībhūtayoḥ markaṭībhūtāsu

Adverb -markaṭībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria