सुबन्तावली ?मर्कटवास

Roma

पुमान्एकद्विबहु
प्रथमामर्कटवासः मर्कटवासौ मर्कटवासाः
सम्बोधनम्मर्कटवास मर्कटवासौ मर्कटवासाः
द्वितीयामर्कटवासम् मर्कटवासौ मर्कटवासान्
तृतीयामर्कटवासेन मर्कटवासाभ्याम् मर्कटवासैः मर्कटवासेभिः
चतुर्थीमर्कटवासाय मर्कटवासाभ्याम् मर्कटवासेभ्यः
पञ्चमीमर्कटवासात् मर्कटवासाभ्याम् मर्कटवासेभ्यः
षष्ठीमर्कटवासस्य मर्कटवासयोः मर्कटवासानाम्
सप्तमीमर्कटवासे मर्कटवासयोः मर्कटवासेषु

समास मर्कटवास

अव्यय ॰मर्कटवासम् ॰मर्कटवासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria