सुबन्तावली ?मर्कटकर्ण

Roma

नपुंसकम्एकद्विबहु
प्रथमामर्कटकर्णम् मर्कटकर्णे मर्कटकर्णानि
सम्बोधनम्मर्कटकर्ण मर्कटकर्णे मर्कटकर्णानि
द्वितीयामर्कटकर्णम् मर्कटकर्णे मर्कटकर्णानि
तृतीयामर्कटकर्णेन मर्कटकर्णाभ्याम् मर्कटकर्णैः
चतुर्थीमर्कटकर्णाय मर्कटकर्णाभ्याम् मर्कटकर्णेभ्यः
पञ्चमीमर्कटकर्णात् मर्कटकर्णाभ्याम् मर्कटकर्णेभ्यः
षष्ठीमर्कटकर्णस्य मर्कटकर्णयोः मर्कटकर्णानाम्
सप्तमीमर्कटकर्णे मर्कटकर्णयोः मर्कटकर्णेषु

समास मर्कटकर्ण

अव्यय ॰मर्कटकर्णम् ॰मर्कटकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria