Declension table of markṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | markṣyamāṇam | markṣyamāṇe | markṣyamāṇāni |
Vocative | markṣyamāṇa | markṣyamāṇe | markṣyamāṇāni |
Accusative | markṣyamāṇam | markṣyamāṇe | markṣyamāṇāni |
Instrumental | markṣyamāṇena | markṣyamāṇābhyām | markṣyamāṇaiḥ |
Dative | markṣyamāṇāya | markṣyamāṇābhyām | markṣyamāṇebhyaḥ |
Ablative | markṣyamāṇāt | markṣyamāṇābhyām | markṣyamāṇebhyaḥ |
Genitive | markṣyamāṇasya | markṣyamāṇayoḥ | markṣyamāṇānām |
Locative | markṣyamāṇe | markṣyamāṇayoḥ | markṣyamāṇeṣu |