Declension table of ?marjyamāna

Deva

NeuterSingularDualPlural
Nominativemarjyamānam marjyamāne marjyamānāni
Vocativemarjyamāna marjyamāne marjyamānāni
Accusativemarjyamānam marjyamāne marjyamānāni
Instrumentalmarjyamānena marjyamānābhyām marjyamānaiḥ
Dativemarjyamānāya marjyamānābhyām marjyamānebhyaḥ
Ablativemarjyamānāt marjyamānābhyām marjyamānebhyaḥ
Genitivemarjyamānasya marjyamānayoḥ marjyamānānām
Locativemarjyamāne marjyamānayoḥ marjyamāneṣu

Compound marjyamāna -

Adverb -marjyamānam -marjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria