Declension table of ?marjitavya

Deva

NeuterSingularDualPlural
Nominativemarjitavyam marjitavye marjitavyāni
Vocativemarjitavya marjitavye marjitavyāni
Accusativemarjitavyam marjitavye marjitavyāni
Instrumentalmarjitavyena marjitavyābhyām marjitavyaiḥ
Dativemarjitavyāya marjitavyābhyām marjitavyebhyaḥ
Ablativemarjitavyāt marjitavyābhyām marjitavyebhyaḥ
Genitivemarjitavyasya marjitavyayoḥ marjitavyānām
Locativemarjitavye marjitavyayoḥ marjitavyeṣu

Compound marjitavya -

Adverb -marjitavyam -marjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria