Declension table of ?marjitavatī

Deva

FeminineSingularDualPlural
Nominativemarjitavatī marjitavatyau marjitavatyaḥ
Vocativemarjitavati marjitavatyau marjitavatyaḥ
Accusativemarjitavatīm marjitavatyau marjitavatīḥ
Instrumentalmarjitavatyā marjitavatībhyām marjitavatībhiḥ
Dativemarjitavatyai marjitavatībhyām marjitavatībhyaḥ
Ablativemarjitavatyāḥ marjitavatībhyām marjitavatībhyaḥ
Genitivemarjitavatyāḥ marjitavatyoḥ marjitavatīnām
Locativemarjitavatyām marjitavatyoḥ marjitavatīṣu

Compound marjitavati - marjitavatī -

Adverb -marjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria