Declension table of ?marjitavat

Deva

NeuterSingularDualPlural
Nominativemarjitavat marjitavantī marjitavatī marjitavanti
Vocativemarjitavat marjitavantī marjitavatī marjitavanti
Accusativemarjitavat marjitavantī marjitavatī marjitavanti
Instrumentalmarjitavatā marjitavadbhyām marjitavadbhiḥ
Dativemarjitavate marjitavadbhyām marjitavadbhyaḥ
Ablativemarjitavataḥ marjitavadbhyām marjitavadbhyaḥ
Genitivemarjitavataḥ marjitavatoḥ marjitavatām
Locativemarjitavati marjitavatoḥ marjitavatsu

Adverb -marjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria