Declension table of ?marjitavat

Deva

MasculineSingularDualPlural
Nominativemarjitavān marjitavantau marjitavantaḥ
Vocativemarjitavan marjitavantau marjitavantaḥ
Accusativemarjitavantam marjitavantau marjitavataḥ
Instrumentalmarjitavatā marjitavadbhyām marjitavadbhiḥ
Dativemarjitavate marjitavadbhyām marjitavadbhyaḥ
Ablativemarjitavataḥ marjitavadbhyām marjitavadbhyaḥ
Genitivemarjitavataḥ marjitavatoḥ marjitavatām
Locativemarjitavati marjitavatoḥ marjitavatsu

Compound marjitavat -

Adverb -marjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria