Declension table of ?marjitā

Deva

FeminineSingularDualPlural
Nominativemarjitā marjite marjitāḥ
Vocativemarjite marjite marjitāḥ
Accusativemarjitām marjite marjitāḥ
Instrumentalmarjitayā marjitābhyām marjitābhiḥ
Dativemarjitāyai marjitābhyām marjitābhyaḥ
Ablativemarjitāyāḥ marjitābhyām marjitābhyaḥ
Genitivemarjitāyāḥ marjitayoḥ marjitānām
Locativemarjitāyām marjitayoḥ marjitāsu

Adverb -marjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria