Declension table of ?marjiṣyat

Deva

MasculineSingularDualPlural
Nominativemarjiṣyan marjiṣyantau marjiṣyantaḥ
Vocativemarjiṣyan marjiṣyantau marjiṣyantaḥ
Accusativemarjiṣyantam marjiṣyantau marjiṣyataḥ
Instrumentalmarjiṣyatā marjiṣyadbhyām marjiṣyadbhiḥ
Dativemarjiṣyate marjiṣyadbhyām marjiṣyadbhyaḥ
Ablativemarjiṣyataḥ marjiṣyadbhyām marjiṣyadbhyaḥ
Genitivemarjiṣyataḥ marjiṣyatoḥ marjiṣyatām
Locativemarjiṣyati marjiṣyatoḥ marjiṣyatsu

Compound marjiṣyat -

Adverb -marjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria