Declension table of ?marjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemarjiṣyamāṇā marjiṣyamāṇe marjiṣyamāṇāḥ
Vocativemarjiṣyamāṇe marjiṣyamāṇe marjiṣyamāṇāḥ
Accusativemarjiṣyamāṇām marjiṣyamāṇe marjiṣyamāṇāḥ
Instrumentalmarjiṣyamāṇayā marjiṣyamāṇābhyām marjiṣyamāṇābhiḥ
Dativemarjiṣyamāṇāyai marjiṣyamāṇābhyām marjiṣyamāṇābhyaḥ
Ablativemarjiṣyamāṇāyāḥ marjiṣyamāṇābhyām marjiṣyamāṇābhyaḥ
Genitivemarjiṣyamāṇāyāḥ marjiṣyamāṇayoḥ marjiṣyamāṇānām
Locativemarjiṣyamāṇāyām marjiṣyamāṇayoḥ marjiṣyamāṇāsu

Adverb -marjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria