सुबन्तावली ?मर्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामर्जिष्यमाणः मर्जिष्यमाणौ मर्जिष्यमाणाः
सम्बोधनम्मर्जिष्यमाण मर्जिष्यमाणौ मर्जिष्यमाणाः
द्वितीयामर्जिष्यमाणम् मर्जिष्यमाणौ मर्जिष्यमाणान्
तृतीयामर्जिष्यमाणेन मर्जिष्यमाणाभ्याम् मर्जिष्यमाणैः मर्जिष्यमाणेभिः
चतुर्थीमर्जिष्यमाणाय मर्जिष्यमाणाभ्याम् मर्जिष्यमाणेभ्यः
पञ्चमीमर्जिष्यमाणात् मर्जिष्यमाणाभ्याम् मर्जिष्यमाणेभ्यः
षष्ठीमर्जिष्यमाणस्य मर्जिष्यमाणयोः मर्जिष्यमाणानाम्
सप्तमीमर्जिष्यमाणे मर्जिष्यमाणयोः मर्जिष्यमाणेषु

समास मर्जिष्यमाण

अव्यय ॰मर्जिष्यमाणम् ॰मर्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria