Declension table of ?marjanīya

Deva

NeuterSingularDualPlural
Nominativemarjanīyam marjanīye marjanīyāni
Vocativemarjanīya marjanīye marjanīyāni
Accusativemarjanīyam marjanīye marjanīyāni
Instrumentalmarjanīyena marjanīyābhyām marjanīyaiḥ
Dativemarjanīyāya marjanīyābhyām marjanīyebhyaḥ
Ablativemarjanīyāt marjanīyābhyām marjanīyebhyaḥ
Genitivemarjanīyasya marjanīyayoḥ marjanīyānām
Locativemarjanīye marjanīyayoḥ marjanīyeṣu

Compound marjanīya -

Adverb -marjanīyam -marjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria