Declension table of ?marjamāna

Deva

NeuterSingularDualPlural
Nominativemarjamānam marjamāne marjamānāni
Vocativemarjamāna marjamāne marjamānāni
Accusativemarjamānam marjamāne marjamānāni
Instrumentalmarjamānena marjamānābhyām marjamānaiḥ
Dativemarjamānāya marjamānābhyām marjamānebhyaḥ
Ablativemarjamānāt marjamānābhyām marjamānebhyaḥ
Genitivemarjamānasya marjamānayoḥ marjamānānām
Locativemarjamāne marjamānayoḥ marjamāneṣu

Compound marjamāna -

Adverb -marjamānam -marjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria