Declension table of ?marjamāna

Deva

MasculineSingularDualPlural
Nominativemarjamānaḥ marjamānau marjamānāḥ
Vocativemarjamāna marjamānau marjamānāḥ
Accusativemarjamānam marjamānau marjamānān
Instrumentalmarjamānena marjamānābhyām marjamānaiḥ marjamānebhiḥ
Dativemarjamānāya marjamānābhyām marjamānebhyaḥ
Ablativemarjamānāt marjamānābhyām marjamānebhyaḥ
Genitivemarjamānasya marjamānayoḥ marjamānānām
Locativemarjamāne marjamānayoḥ marjamāneṣu

Compound marjamāna -

Adverb -marjamānam -marjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria