Declension table of ?marītavya

Deva

NeuterSingularDualPlural
Nominativemarītavyam marītavye marītavyāni
Vocativemarītavya marītavye marītavyāni
Accusativemarītavyam marītavye marītavyāni
Instrumentalmarītavyena marītavyābhyām marītavyaiḥ
Dativemarītavyāya marītavyābhyām marītavyebhyaḥ
Ablativemarītavyāt marītavyābhyām marītavyebhyaḥ
Genitivemarītavyasya marītavyayoḥ marītavyānām
Locativemarītavye marītavyayoḥ marītavyeṣu

Compound marītavya -

Adverb -marītavyam -marītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria