Declension table of ?marīcismṛti

Deva

FeminineSingularDualPlural
Nominativemarīcismṛtiḥ marīcismṛtī marīcismṛtayaḥ
Vocativemarīcismṛte marīcismṛtī marīcismṛtayaḥ
Accusativemarīcismṛtim marīcismṛtī marīcismṛtīḥ
Instrumentalmarīcismṛtyā marīcismṛtibhyām marīcismṛtibhiḥ
Dativemarīcismṛtyai marīcismṛtaye marīcismṛtibhyām marīcismṛtibhyaḥ
Ablativemarīcismṛtyāḥ marīcismṛteḥ marīcismṛtibhyām marīcismṛtibhyaḥ
Genitivemarīcismṛtyāḥ marīcismṛteḥ marīcismṛtyoḥ marīcismṛtīnām
Locativemarīcismṛtyām marīcismṛtau marīcismṛtyoḥ marīcismṛtiṣu

Compound marīcismṛti -

Adverb -marīcismṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria