Declension table of marīci

Deva

MasculineSingularDualPlural
Nominativemarīciḥ marīcī marīcayaḥ
Vocativemarīce marīcī marīcayaḥ
Accusativemarīcim marīcī marīcīn
Instrumentalmarīcinā marīcibhyām marīcibhiḥ
Dativemarīcaye marīcibhyām marīcibhyaḥ
Ablativemarīceḥ marīcibhyām marīcibhyaḥ
Genitivemarīceḥ marīcyoḥ marīcīnām
Locativemarīcau marīcyoḥ marīciṣu

Compound marīci -

Adverb -marīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria