Declension table of marīci

Deva

FeminineSingularDualPlural
Nominativemarīciḥ marīcī marīcayaḥ
Vocativemarīce marīcī marīcayaḥ
Accusativemarīcim marīcī marīcīḥ
Instrumentalmarīcyā marīcibhyām marīcibhiḥ
Dativemarīcyai marīcaye marīcibhyām marīcibhyaḥ
Ablativemarīcyāḥ marīceḥ marīcibhyām marīcibhyaḥ
Genitivemarīcyāḥ marīceḥ marīcyoḥ marīcīnām
Locativemarīcyām marīcau marīcyoḥ marīciṣu

Compound marīci -

Adverb -marīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria