Declension table of ?marīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemarīṣyamāṇā marīṣyamāṇe marīṣyamāṇāḥ
Vocativemarīṣyamāṇe marīṣyamāṇe marīṣyamāṇāḥ
Accusativemarīṣyamāṇām marīṣyamāṇe marīṣyamāṇāḥ
Instrumentalmarīṣyamāṇayā marīṣyamāṇābhyām marīṣyamāṇābhiḥ
Dativemarīṣyamāṇāyai marīṣyamāṇābhyām marīṣyamāṇābhyaḥ
Ablativemarīṣyamāṇāyāḥ marīṣyamāṇābhyām marīṣyamāṇābhyaḥ
Genitivemarīṣyamāṇāyāḥ marīṣyamāṇayoḥ marīṣyamāṇānām
Locativemarīṣyamāṇāyām marīṣyamāṇayoḥ marīṣyamāṇāsu

Adverb -marīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria