Declension table of ?marīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemarīṣyamāṇaḥ marīṣyamāṇau marīṣyamāṇāḥ
Vocativemarīṣyamāṇa marīṣyamāṇau marīṣyamāṇāḥ
Accusativemarīṣyamāṇam marīṣyamāṇau marīṣyamāṇān
Instrumentalmarīṣyamāṇena marīṣyamāṇābhyām marīṣyamāṇaiḥ marīṣyamāṇebhiḥ
Dativemarīṣyamāṇāya marīṣyamāṇābhyām marīṣyamāṇebhyaḥ
Ablativemarīṣyamāṇāt marīṣyamāṇābhyām marīṣyamāṇebhyaḥ
Genitivemarīṣyamāṇasya marīṣyamāṇayoḥ marīṣyamāṇānām
Locativemarīṣyamāṇe marīṣyamāṇayoḥ marīṣyamāṇeṣu

Compound marīṣyamāṇa -

Adverb -marīṣyamāṇam -marīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria