Declension table of marica

Deva

MasculineSingularDualPlural
Nominativemaricaḥ maricau maricāḥ
Vocativemarica maricau maricāḥ
Accusativemaricam maricau maricān
Instrumentalmaricena maricābhyām maricaiḥ maricebhiḥ
Dativemaricāya maricābhyām maricebhyaḥ
Ablativemaricāt maricābhyām maricebhyaḥ
Genitivemaricasya maricayoḥ maricānām
Locativemarice maricayoḥ mariceṣu

Compound marica -

Adverb -maricam -maricāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria