Declension table of ?mariṣyat

Deva

MasculineSingularDualPlural
Nominativemariṣyan mariṣyantau mariṣyantaḥ
Vocativemariṣyan mariṣyantau mariṣyantaḥ
Accusativemariṣyantam mariṣyantau mariṣyataḥ
Instrumentalmariṣyatā mariṣyadbhyām mariṣyadbhiḥ
Dativemariṣyate mariṣyadbhyām mariṣyadbhyaḥ
Ablativemariṣyataḥ mariṣyadbhyām mariṣyadbhyaḥ
Genitivemariṣyataḥ mariṣyatoḥ mariṣyatām
Locativemariṣyati mariṣyatoḥ mariṣyatsu

Compound mariṣyat -

Adverb -mariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria