Declension table of ?mariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemariṣyamāṇā mariṣyamāṇe mariṣyamāṇāḥ
Vocativemariṣyamāṇe mariṣyamāṇe mariṣyamāṇāḥ
Accusativemariṣyamāṇām mariṣyamāṇe mariṣyamāṇāḥ
Instrumentalmariṣyamāṇayā mariṣyamāṇābhyām mariṣyamāṇābhiḥ
Dativemariṣyamāṇāyai mariṣyamāṇābhyām mariṣyamāṇābhyaḥ
Ablativemariṣyamāṇāyāḥ mariṣyamāṇābhyām mariṣyamāṇābhyaḥ
Genitivemariṣyamāṇāyāḥ mariṣyamāṇayoḥ mariṣyamāṇānām
Locativemariṣyamāṇāyām mariṣyamāṇayoḥ mariṣyamāṇāsu

Adverb -mariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria