Declension table of ?mariṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemariṣyamāṇam mariṣyamāṇe mariṣyamāṇāni
Vocativemariṣyamāṇa mariṣyamāṇe mariṣyamāṇāni
Accusativemariṣyamāṇam mariṣyamāṇe mariṣyamāṇāni
Instrumentalmariṣyamāṇena mariṣyamāṇābhyām mariṣyamāṇaiḥ
Dativemariṣyamāṇāya mariṣyamāṇābhyām mariṣyamāṇebhyaḥ
Ablativemariṣyamāṇāt mariṣyamāṇābhyām mariṣyamāṇebhyaḥ
Genitivemariṣyamāṇasya mariṣyamāṇayoḥ mariṣyamāṇānām
Locativemariṣyamāṇe mariṣyamāṇayoḥ mariṣyamāṇeṣu

Compound mariṣyamāṇa -

Adverb -mariṣyamāṇam -mariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria