Declension table of ?mariṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemariṣyamāṇaḥ mariṣyamāṇau mariṣyamāṇāḥ
Vocativemariṣyamāṇa mariṣyamāṇau mariṣyamāṇāḥ
Accusativemariṣyamāṇam mariṣyamāṇau mariṣyamāṇān
Instrumentalmariṣyamāṇena mariṣyamāṇābhyām mariṣyamāṇaiḥ mariṣyamāṇebhiḥ
Dativemariṣyamāṇāya mariṣyamāṇābhyām mariṣyamāṇebhyaḥ
Ablativemariṣyamāṇāt mariṣyamāṇābhyām mariṣyamāṇebhyaḥ
Genitivemariṣyamāṇasya mariṣyamāṇayoḥ mariṣyamāṇānām
Locativemariṣyamāṇe mariṣyamāṇayoḥ mariṣyamāṇeṣu

Compound mariṣyamāṇa -

Adverb -mariṣyamāṇam -mariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria