Declension table of ?mariṣṇu

Deva

NeuterSingularDualPlural
Nominativemariṣṇu mariṣṇunī mariṣṇūni
Vocativemariṣṇu mariṣṇunī mariṣṇūni
Accusativemariṣṇu mariṣṇunī mariṣṇūni
Instrumentalmariṣṇunā mariṣṇubhyām mariṣṇubhiḥ
Dativemariṣṇune mariṣṇubhyām mariṣṇubhyaḥ
Ablativemariṣṇunaḥ mariṣṇubhyām mariṣṇubhyaḥ
Genitivemariṣṇunaḥ mariṣṇunoḥ mariṣṇūnām
Locativemariṣṇuni mariṣṇunoḥ mariṣṇuṣu

Compound mariṣṇu -

Adverb -mariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria