Declension table of ?margya

Deva

NeuterSingularDualPlural
Nominativemargyam margye margyāṇi
Vocativemargya margye margyāṇi
Accusativemargyam margye margyāṇi
Instrumentalmargyeṇa margyābhyām margyaiḥ
Dativemargyāya margyābhyām margyebhyaḥ
Ablativemargyāt margyābhyām margyebhyaḥ
Genitivemargyasya margyayoḥ margyāṇām
Locativemargye margyayoḥ margyeṣu

Compound margya -

Adverb -margyam -margyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria